pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|
लूका 22:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha vahnisannidhau samupavEzakAlE kAciddAsI manO nivizya taM nirIkSyAvadat pumAnayaM tasya saggE'sthAt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ वह्निसन्निधौ समुपवेशकाले काचिद्दासी मनो निविश्य तं निरीक्ष्यावदत् पुमानयं तस्य सङ्गेऽस्थात्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ ৱহ্নিসন্নিধৌ সমুপৱেশকালে কাচিদ্দাসী মনো নিৱিশ্য তং নিৰীক্ষ্যাৱদৎ পুমানযং তস্য সঙ্গেঽস্থাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ ৱহ্নিসন্নিধৌ সমুপৱেশকালে কাচিদ্দাসী মনো নিৱিশ্য তং নিরীক্ষ্যাৱদৎ পুমানযং তস্য সঙ্গেঽস্থাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဝဟ္နိသန္နိဓော် သမုပဝေၑကာလေ ကာစိဒ္ဒါသီ မနော နိဝိၑျ တံ နိရီက္ၐျာဝဒတ် ပုမာနယံ တသျ သင်္ဂေ'သ္ထာတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ વહ્નિસન્નિધૌ સમુપવેશકાલે કાચિદ્દાસી મનો નિવિશ્ય તં નિરીક્ષ્યાવદત્ પુમાનયં તસ્ય સઙ્ગેઽસ્થાત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha vahnisannidhau samupavezakAle kAciddAsI mano nivizya taM nirIkSyAvadat pumAnayaM tasya saGge'sthAt| |
pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|
kintu yIzuruvAca, kuta Etasyai kRcchraM dadAsi? mahyamiyaM karmmOttamaM kRtavatI|
tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|
bRhatkOSThasya madhyE yatrAgniM jvAlayitvA lOkAH samEtyOpaviSTAstatra taiH sArddham upavivEza|
tadA sa dvArarakSikA pitaram avadat tvaM kiM na tasya mAnavasya ziSyaH? tataH sOvadad ahaM na bhavAmi|