Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 18:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA sa dvArarakSikA pitaram avadat tvaM kiM na tasya mAnavasya ziSyaH? tataH sOvadad ahaM na bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा स द्वाररक्षिका पितरम् अवदत् त्वं किं न तस्य मानवस्य शिष्यः? ततः सोवदद् अहं न भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা স দ্ৱাৰৰক্ষিকা পিতৰম্ অৱদৎ ৎৱং কিং ন তস্য মানৱস্য শিষ্যঃ? ততঃ সোৱদদ্ অহং ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা স দ্ৱাররক্ষিকা পিতরম্ অৱদৎ ৎৱং কিং ন তস্য মানৱস্য শিষ্যঃ? ততঃ সোৱদদ্ অহং ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ သ ဒွါရရက္ၐိကာ ပိတရမ် အဝဒတ် တွံ ကိံ န တသျ မာနဝသျ ၑိၐျး? တတး သောဝဒဒ် အဟံ န ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદા સ દ્વારરક્ષિકા પિતરમ્ અવદત્ ત્વં કિં ન તસ્ય માનવસ્ય શિષ્યઃ? તતઃ સોવદદ્ અહં ન ભવામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:17
11 अन्तरसन्दर्भाः  

pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|


atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA


kintu pitarO bahirdvArasya samIpE'tiSThad ataEva mahAyAjakEna paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat|


zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|


tE pratyavadan, nAsaratIyaM yIzuM; tatO yIzuravAdId ahamEva saH; taiH saha vizvAsaghAtI yihUdAzcAtiSThat|


tadA yIzuH pratyuditavAn ahamEva sa imAM kathAmacakatham; yadi mAmanvicchatha tarhImAn gantuM mA vArayata|


bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|


pitarENa bahirdvAra AhatE sati rOdAnAmA bAlikA draSTuM gatA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्