sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|
लूका 22:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna tE tuSTAstasmai mudrAM dAtuM paNaM cakruH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन ते तुष्टास्तस्मै मुद्रां दातुं पणं चक्रुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন তে তুষ্টাস্তস্মৈ মুদ্ৰাং দাতুং পণং চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন তে তুষ্টাস্তস্মৈ মুদ্রাং দাতুং পণং চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန တေ တုၐ္ဋာသ္တသ္မဲ မုဒြာံ ဒါတုံ ပဏံ စကြုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન તે તુષ્ટાસ્તસ્મૈ મુદ્રાં દાતું પણં ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena te tuSTAstasmai mudrAM dAtuM paNaM cakruH| |
sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|
tataH sOggIkRtya yathA lOkAnAmagOcarE taM parakarESu samarpayituM zaknOti tathAvakAzaM cESTitumArEbhE|
tadanantaraM kukarmmaNA labdhaM yanmUlyaM tEna kSEtramEkaM krItam aparaM tasmin adhOmukhE bhRmau patitE sati tasyOdarasya vidIrNatvAt sarvvA nAPyO niragacchan|
kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn;
tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,
aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|
tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|