लूका 2:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca AzErasya vaMzIyaphinUyElO duhitA hannAkhyA atijaratI bhaviSyadvAdinyEkA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tatO vidhavA bhUtvA caturazItivarSavayaHparyyanataM अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ আশেৰস্য ৱংশীযফিনূযেলো দুহিতা হন্নাখ্যা অতিজৰতী ভৱিষ্যদ্ৱাদিন্যেকা যা ৱিৱাহাৎ পৰং সপ্ত ৱৎসৰান্ পত্যা সহ ন্যৱসৎ ততো ৱিধৱা ভূৎৱা চতুৰশীতিৱৰ্ষৱযঃপৰ্য্যনতং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ আশেরস্য ৱংশীযফিনূযেলো দুহিতা হন্নাখ্যা অতিজরতী ভৱিষ্যদ্ৱাদিন্যেকা যা ৱিৱাহাৎ পরং সপ্ত ৱৎসরান্ পত্যা সহ ন্যৱসৎ ততো ৱিধৱা ভূৎৱা চতুরশীতিৱর্ষৱযঃপর্য্যনতং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ အာၑေရသျ ဝံၑီယဖိနူယေလော ဒုဟိတာ ဟန္နာချာ အတိဇရတီ ဘဝိၐျဒွါဒိနျေကာ ယာ ဝိဝါဟာတ် ပရံ သပ္တ ဝတ္သရာန် ပတျာ သဟ နျဝသတ် တတော ဝိဓဝါ ဘူတွာ စတုရၑီတိဝရ္ၐဝယးပရျျနတံ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ આશેરસ્ય વંશીયફિનૂયેલો દુહિતા હન્નાખ્યા અતિજરતી ભવિષ્યદ્વાદિન્યેકા યા વિવાહાત્ પરં સપ્ત વત્સરાન્ પત્યા સહ ન્યવસત્ તતો વિધવા ભૂત્વા ચતુરશીતિવર્ષવયઃપર્ય્યનતં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca Azerasya vaMzIyaphinUyelo duhitA hannAkhyA atijaratI bhaviSyadvAdinyekA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tato vidhavA bhUtvA caturazItivarSavayaHparyyanataM |
paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa|
varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|
anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|
atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna
vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA
AzEravaMzE dvAdazasahasrANi naptAlivaMzE dvAdazasahasrANi minazivaMzE dvAdazasahasrANi,