ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 2:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca AzErasya vaMzIyaphinUyElO duhitA hannAkhyA atijaratI bhaviSyadvAdinyEkA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tatO vidhavA bhUtvA caturazItivarSavayaHparyyanataM

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ আশেৰস্য ৱংশীযফিনূযেলো দুহিতা হন্নাখ্যা অতিজৰতী ভৱিষ্যদ্ৱাদিন্যেকা যা ৱিৱাহাৎ পৰং সপ্ত ৱৎসৰান্ পত্যা সহ ন্যৱসৎ ততো ৱিধৱা ভূৎৱা চতুৰশীতিৱৰ্ষৱযঃপৰ্য্যনতং

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ আশেরস্য ৱংশীযফিনূযেলো দুহিতা হন্নাখ্যা অতিজরতী ভৱিষ্যদ্ৱাদিন্যেকা যা ৱিৱাহাৎ পরং সপ্ত ৱৎসরান্ পত্যা সহ ন্যৱসৎ ততো ৱিধৱা ভূৎৱা চতুরশীতিৱর্ষৱযঃপর্য্যনতং

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ အာၑေရသျ ဝံၑီယဖိနူယေလော ဒုဟိတာ ဟန္နာချာ အတိဇရတီ ဘဝိၐျဒွါဒိနျေကာ ယာ ဝိဝါဟာတ် ပရံ သပ္တ ဝတ္သရာန် ပတျာ သဟ နျဝသတ် တတော ဝိဓဝါ ဘူတွာ စတုရၑီတိဝရ္ၐဝယးပရျျနတံ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ આશેરસ્ય વંશીયફિનૂયેલો દુહિતા હન્નાખ્યા અતિજરતી ભવિષ્યદ્વાદિન્યેકા યા વિવાહાત્ પરં સપ્ત વત્સરાન્ પત્યા સહ ન્યવસત્ તતો વિધવા ભૂત્વા ચતુરશીતિવર્ષવયઃપર્ય્યનતં

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca Azerasya vaMzIyaphinUyelo duhitA hannAkhyA atijaratI bhaviSyadvAdinyekA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tato vidhavA bhUtvA caturazItivarSavayaHparyyanataM

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 2:36
18 अन्तरसन्दर्भाः  

paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa|


varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|


anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|


hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|


atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna


vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA


AzEravaMzE dvAdazasahasrANi naptAlivaMzE dvAdazasahasrANi minazivaMzE dvAdazasahasrANi,