mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
लूका 2:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎপশ্চাদ্ দূতৱিজ্ঞপ্তানুৰূপং শ্ৰুৎৱা দৃষ্ট্ৱা চ মেষপালকা ঈশ্ৱৰস্য গুণানুৱাদং ধন্যৱাদঞ্চ কুৰ্ৱ্ৱাণাঃ পৰাৱৃত্য যযুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎপশ্চাদ্ দূতৱিজ্ঞপ্তানুরূপং শ্রুৎৱা দৃষ্ট্ৱা চ মেষপালকা ঈশ্ৱরস্য গুণানুৱাদং ধন্যৱাদঞ্চ কুর্ৱ্ৱাণাঃ পরাৱৃত্য যযুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္ပၑ္စာဒ် ဒူတဝိဇ္ဉပ္တာနုရူပံ ၑြုတွာ ဒၖၐ္ဋွာ စ မေၐပါလကာ ဤၑွရသျ ဂုဏာနုဝါဒံ ဓနျဝါဒဉ္စ ကုရွွာဏား ပရာဝၖတျ ယယုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્પશ્ચાદ્ દૂતવિજ્ઞપ્તાનુરૂપં શ્રુત્વા દૃષ્ટ્વા ચ મેષપાલકા ઈશ્વરસ્ય ગુણાનુવાદં ધન્યવાદઞ્ચ કુર્વ્વાણાઃ પરાવૃત્ય યયુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatpazcAd dUtavijJaptAnurUpaM zrutvA dRSTvA ca meSapAlakA Izvarasya guNAnuvAdaM dhanyavAdaJca kurvvANAH parAvRtya yayuH| |
mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|
tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|
kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|