लूका 19:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ দৃষ্ট্ৱা সৰ্ৱ্ৱে ৱিৱদমানা ৱক্তুমাৰেভিৰে, সোতিথিৎৱেন দুষ্টলোকগৃহং গচ্ছতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ দৃষ্ট্ৱা সর্ৱ্ৱে ৱিৱদমানা ৱক্তুমারেভিরে, সোতিথিৎৱেন দুষ্টলোকগৃহং গচ্ছতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ် ဒၖၐ္ဋွာ သရွွေ ဝိဝဒမာနာ ဝက္တုမာရေဘိရေ, သောတိထိတွေန ဒုၐ္ဋလောကဂၖဟံ ဂစ္ဆတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ દૃષ્ટ્વા સર્વ્વે વિવદમાના વક્તુમારેભિરે, સોતિથિત્વેન દુષ્ટલોકગૃહં ગચ્છતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tad dRSTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duSTalokagRhaM gacchati| |
yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|
phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?
tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|
kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|
tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|
tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|
tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kA kIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|