Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 5:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাৎ কাৰণাৎ চণ্ডালানাং পাপিলোকানাঞ্চ সঙ্গে যূযং কুতো ভংগ্ধ্ৱে পিৱথ চেতি কথাং কথযিৎৱা ফিৰূশিনোঽধ্যাপকাশ্চ তস্য শিষ্যৈঃ সহ ৱাগ্যুদ্ধং কৰ্ত্তুমাৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাৎ কারণাৎ চণ্ডালানাং পাপিলোকানাঞ্চ সঙ্গে যূযং কুতো ভংগ্ধ্ৱে পিৱথ চেতি কথাং কথযিৎৱা ফিরূশিনোঽধ্যাপকাশ্চ তস্য শিষ্যৈঃ সহ ৱাগ্যুদ্ধং কর্ত্তুমারেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာတ် ကာရဏာတ် စဏ္ဍာလာနာံ ပါပိလောကာနာဉ္စ သင်္ဂေ ယူယံ ကုတော ဘံဂ္ဓွေ ပိဝထ စေတိ ကထာံ ကထယိတွာ ဖိရူၑိနော'ဓျာပကာၑ္စ တသျ ၑိၐျဲး သဟ ဝါဂျုဒ္ဓံ ကရ္တ္တုမာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તસ્માત્ કારણાત્ ચણ્ડાલાનાં પાપિલોકાનાઞ્ચ સઙ્ગે યૂયં કુતો ભંગ્ધ્વે પિવથ ચેતિ કથાં કથયિત્વા ફિરૂશિનોઽધ્યાપકાશ્ચ તસ્ય શિષ્યૈઃ સહ વાગ્યુદ્ધં કર્ત્તુમારેભિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 tasmAt kAraNAt caNDAlAnAM pApilokAnAJca saGge yUyaM kuto bhaMgdhve pivatha ceti kathAM kathayitvA phirUzino'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:30
16 अन्तरसन्दर्भाः  

yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?


phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?


tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?


yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya na bhunjjatE|


tadA yIzuradhyApakAnaprAkSId EtaiH saha yUyaM kiM vivadadhvE?


tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|


aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|


tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?


tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kA kIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|


tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्