yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
लूका 19:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদ্ হাৰিতং তৎ মৃগযিতুং ৰক্ষিতুঞ্চ মনুষ্যপুত্ৰ আগতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদ্ হারিতং তৎ মৃগযিতুং রক্ষিতুঞ্চ মনুষ্যপুত্র আগতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒ် ဟာရိတံ တတ် မၖဂယိတုံ ရက္ၐိတုဉ္စ မနုၐျပုတြ အာဂတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદ્ હારિતં તત્ મૃગયિતું રક્ષિતુઞ્ચ મનુષ્યપુત્ર આગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yad hAritaM tat mRgayituM rakSituJca manuSyaputra AgatavAn| |
yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|
yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat|
kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|
aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE?
asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|
tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|