ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 18:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

Izvarasya yE 'bhirucitalOkA divAnizaM prArthayantE sa bahudinAni vilambyApi tESAM vivAdAn kiM na pariSkariSyati?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰস্য যে ঽভিৰুচিতলোকা দিৱানিশং প্ৰাৰ্থযন্তে স বহুদিনানি ৱিলম্ব্যাপি তেষাং ৱিৱাদান্ কিং ন পৰিষ্কৰিষ্যতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরস্য যে ঽভিরুচিতলোকা দিৱানিশং প্রার্থযন্তে স বহুদিনানি ৱিলম্ব্যাপি তেষাং ৱিৱাদান্ কিং ন পরিষ্করিষ্যতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရသျ ယေ 'ဘိရုစိတလောကာ ဒိဝါနိၑံ ပြာရ္ထယန္တေ သ ဗဟုဒိနာနိ ဝိလမ္ဗျာပိ တေၐာံ ဝိဝါဒါန် ကိံ န ပရိၐ္ကရိၐျတိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરસ્ય યે ઽભિરુચિતલોકા દિવાનિશં પ્રાર્થયન્તે સ બહુદિનાનિ વિલમ્બ્યાપિ તેષાં વિવાદાન્ કિં ન પરિષ્કરિષ્યતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

Izvarasya ye 'bhirucitalokA divAnizaM prArthayante sa bahudinAni vilambyApi teSAM vivAdAn kiM na pariSkariSyati?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 18:7
31 अन्तरसन्दर्भाः  

tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|


yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?


tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?


mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya


kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|


IzvarasyAbhirucitESu kEna dOSa ArOpayiSyatE? ya IzvarastAn puNyavata iva gaNayati kiM tEna?


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


vayaM yEna yuSmAkaM vadanAni draSTuM yuSmAkaM vizvAsE yad asiddhaM vidyatE tat siddhIkarttunjca zakSyAmastAdRzaM varaM divAnizaM prArthayAmahE|


yataH svakIyasvargadUtAnAM balaiH sahitasya prabhO ryIzOH svargAd AgamanakAlE yuSmAkaM klEzakEbhyaH klEzEna phaladAnaM sArddhamasmAbhizca


aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|


aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taM dhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayE tvAM nirantaraM smarAmi|


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH


kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|


hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||


ta uccairidaM gadanti, hE pavitra satyamaya prabhO asmAkaM raktapAtE pRthivInivAsibhi rvivadituM tasya phala dAtunjca kati kAlaM vilambasE?


tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|