Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 11:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তস্মাদেৱ যূযমভদ্ৰা অপি যদি স্ৱস্ৱবালকেভ্য উত্তমানি দ্ৰৱ্যাণি দাতুং জানীথ তৰ্হ্যস্মাকং স্ৱৰ্গস্থঃ পিতা নিজযাচকেভ্যঃ কিং পৱিত্ৰম্ আত্মানং ন দাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তস্মাদেৱ যূযমভদ্রা অপি যদি স্ৱস্ৱবালকেভ্য উত্তমানি দ্রৱ্যাণি দাতুং জানীথ তর্হ্যস্মাকং স্ৱর্গস্থঃ পিতা নিজযাচকেভ্যঃ কিং পৱিত্রম্ আত্মানং ন দাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တသ္မာဒေဝ ယူယမဘဒြာ အပိ ယဒိ သွသွဗာလကေဘျ ဥတ္တမာနိ ဒြဝျာဏိ ဒါတုံ ဇာနီထ တရှျသ္မာကံ သွရ္ဂသ္ထး ပိတာ နိဇယာစကေဘျး ကိံ ပဝိတြမ် အာတ္မာနံ န ဒါသျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તસ્માદેવ યૂયમભદ્રા અપિ યદિ સ્વસ્વબાલકેભ્ય ઉત્તમાનિ દ્રવ્યાણિ દાતું જાનીથ તર્હ્યસ્માકં સ્વર્ગસ્થઃ પિતા નિજયાચકેભ્યઃ કિં પવિત્રમ્ આત્માનં ન દાસ્યતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tasmAdeva yUyamabhadrA api yadi svasvabAlakebhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakebhyaH kiM pavitram AtmAnaM na dAsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:13
30 अन्तरसन्दर्भाः  

yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|


tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE;


tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?


yasmAt dEvArccakA apIti cESTantE; EtESu dravyESu prayOjanamastIti yuSmAkaM svargasthaH pitA jAnAti|


tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?


vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE?


tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu|


Izvarasya yE 'bhirucitalOkA divAnizaM prArthayantE sa bahudinAni vilambyApi tESAM vivAdAn kiM na pariSkariSyati?


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasya rAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaM puNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna, jIvanE rAjatvam avazyaM kariSyanti|


yatO mayi, arthatO mama zarIrE, kimapyuttamaM na vasati, Etad ahaM jAnAmi; mamEcchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhanE samarthO na bhavAmi|


AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्