ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 15:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কতিপযাৎ কালাৎ পৰং স কনিষ্ঠপুত্ৰঃ সমস্তং ধনং সংগৃহ্য দূৰদেশং গৎৱা দুষ্টাচৰণেন সৰ্ৱ্ৱাং সম্পত্তিং নাশযামাস|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কতিপযাৎ কালাৎ পরং স কনিষ্ঠপুত্রঃ সমস্তং ধনং সংগৃহ্য দূরদেশং গৎৱা দুষ্টাচরণেন সর্ৱ্ৱাং সম্পত্তিং নাশযামাস|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကတိပယာတ် ကာလာတ် ပရံ သ ကနိၐ္ဌပုတြး သမသ္တံ ဓနံ သံဂၖဟျ ဒူရဒေၑံ ဂတွာ ဒုၐ္ဋာစရဏေန သရွွာံ သမ္ပတ္တိံ နာၑယာမာသ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કતિપયાત્ કાલાત્ પરં સ કનિષ્ઠપુત્રઃ સમસ્તં ધનં સંગૃહ્ય દૂરદેશં ગત્વા દુષ્ટાચરણેન સર્વ્વાં સમ્પત્તિં નાશયામાસ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradezaM gatvA duSTAcaraNena sarvvAM sampattiM nAzayAmAsa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 15:13
35 अन्तरसन्दर्भाः  

tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|


tasya sarvvadhanE vyayaM gatE taddEzE mahAdurbhikSaM babhUva, tatastasya dainyadazA bhavitum ArEbhE|


kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|


aparanjca yIzuH ziSyEbhyOnyAmEkAM kathAM kathayAmAsa kasyacid dhanavatO manuSyasya gRhakAryyAdhIzE sampattErapavyayE'pavAditE sati


EkO dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|


kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata|


sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|


tE divA prakRSTabhOjanaM sukhaM manyantE nijachalaiH sukhabhOginaH santO yuSmAbhiH sArddhaM bhOjanaM kurvvantaH kalagkinO dOSiNazca bhavanti|