Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 16:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca yIzuH ziSyEbhyOnyAmEkAM kathAM kathayAmAsa kasyacid dhanavatO manuSyasya gRhakAryyAdhIzE sampattErapavyayE'pavAditE sati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च यीशुः शिष्येभ्योन्यामेकां कथां कथयामास कस्यचिद् धनवतो मनुष्यस्य गृहकार्य्याधीशे सम्पत्तेरपव्ययेऽपवादिते सति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ যীশুঃ শিষ্যেভ্যোন্যামেকাং কথাং কথযামাস কস্যচিদ্ ধনৱতো মনুষ্যস্য গৃহকাৰ্য্যাধীশে সম্পত্তেৰপৱ্যযেঽপৱাদিতে সতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ যীশুঃ শিষ্যেভ্যোন্যামেকাং কথাং কথযামাস কস্যচিদ্ ধনৱতো মনুষ্যস্য গৃহকার্য্যাধীশে সম্পত্তেরপৱ্যযেঽপৱাদিতে সতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ ယီၑုး ၑိၐျေဘျောနျာမေကာံ ကထာံ ကထယာမာသ ကသျစိဒ် ဓနဝတော မနုၐျသျ ဂၖဟကာရျျာဓီၑေ သမ္ပတ္တေရပဝျယေ'ပဝါဒိတေ သတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અપરઞ્ચ યીશુઃ શિષ્યેભ્યોન્યામેકાં કથાં કથયામાસ કસ્યચિદ્ ધનવતો મનુષ્યસ્ય ગૃહકાર્ય્યાધીશે સમ્પત્તેરપવ્યયેઽપવાદિતે સતિ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 aparaJca yIzuH ziSyebhyonyAmekAM kathAM kathayAmAsa kasyacid dhanavato manuSyasya gRhakAryyAdhIze sampatterapavyaye'pavAdite sati

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:1
19 अन्तरसन्दर्भाः  

tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|


tataH prabhuH prOvAca, prabhuH samucitakAlE nijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyati tAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?


katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa|


kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|


EkO dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|


tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAM darzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|


tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|


prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazca muktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEna sArddham Asan|


yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM


yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|


yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्