Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tE divA prakRSTabhOjanaM sukhaM manyantE nijachalaiH sukhabhOginaH santO yuSmAbhiH sArddhaM bhOjanaM kurvvantaH kalagkinO dOSiNazca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कलङ्किनो दोषिणश्च भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তে দিৱা প্ৰকৃষ্টভোজনং সুখং মন্যন্তে নিজছলৈঃ সুখভোগিনঃ সন্তো যুষ্মাভিঃ সাৰ্দ্ধং ভোজনং কুৰ্ৱ্ৱন্তঃ কলঙ্কিনো দোষিণশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তে দিৱা প্রকৃষ্টভোজনং সুখং মন্যন্তে নিজছলৈঃ সুখভোগিনঃ সন্তো যুষ্মাভিঃ সার্দ্ধং ভোজনং কুর্ৱ্ৱন্তঃ কলঙ্কিনো দোষিণশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တေ ဒိဝါ ပြကၖၐ္ဋဘောဇနံ သုခံ မနျန္တေ နိဇဆလဲး သုခဘောဂိနး သန္တော ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဘောဇနံ ကုရွွန္တး ကလင်္ကိနော ဒေါၐိဏၑ္စ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તે દિવા પ્રકૃષ્ટભોજનં સુખં મન્યન્તે નિજછલૈઃ સુખભોગિનઃ સન્તો યુષ્માભિઃ સાર્દ્ધં ભોજનં કુર્વ્વન્તઃ કલઙ્કિનો દોષિણશ્ચ ભવન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 te divA prakRSTabhojanaM sukhaM manyante nijachalaiH sukhabhoginaH santo yuSmAbhiH sArddhaM bhojanaM kurvvantaH kalaGkino doSiNazca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:13
15 अन्तरसन्दर्भाः  

atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn|


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu|


yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|


yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha, ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti|


tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,


parAn prati tayA yadvad vyavahRtaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAH pAnArthaM dviguNamadyEna pUrayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्