Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu yE buddhihInAH prakRtA jantavO dharttavyatAyai vinAzyatAyai ca jAyantE tatsadRzA imE yanna budhyantE tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু যে বুদ্ধিহীনাঃ প্ৰকৃতা জন্তৱো ধৰ্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধৰ্ম্মস্য ফলং প্ৰাপ্স্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু যে বুদ্ধিহীনাঃ প্রকৃতা জন্তৱো ধর্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধর্ম্মস্য ফলং প্রাপ্স্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု ယေ ဗုဒ္ဓိဟီနား ပြကၖတာ ဇန္တဝေါ ဓရ္တ္တဝျတာယဲ ဝိနာၑျတာယဲ စ ဇာယန္တေ တတ္သဒၖၑာ ဣမေ ယန္န ဗုဓျန္တေ တတ် နိန္ဒန္တး သွကီယဝိနာၑျတယာ ဝိနံက္ၐျန္တိ သွီယာဓရ္မ္မသျ ဖလံ ပြာပ္သျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 કિન્તુ યે બુદ્ધિહીનાઃ પ્રકૃતા જન્તવો ધર્ત્તવ્યતાયૈ વિનાશ્યતાયૈ ચ જાયન્તે તત્સદૃશા ઇમે યન્ન બુધ્યન્તે તત્ નિન્દન્તઃ સ્વકીયવિનાશ્યતયા વિનંક્ષ્યન્તિ સ્વીયાધર્મ્મસ્ય ફલં પ્રાપ્સ્યન્તિ ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 kintu ye buddhihInAH prakRtA jantavo dharttavyatAyai vinAzyatAyai ca jAyante tatsadRzA ime yanna budhyante tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:12
17 अन्तरसन्दर्भाः  

naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|


tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|


svazarIrArthaM yEna bIjam upyatE tEna zarIrAd vinAzarUpaM zasyaM lapsyatE kintvAtmanaH kRtE yEna bIjam upyatE tEnAtmatO'nantajIvitarUpaM zasyaM lapsyatE|


tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|


tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|


kintvimE yanna budhyantE tannindanti yacca nirbbOdhapazava ivEndriyairavagacchanti tEna nazyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्