aparanjca pIlAtO yESAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat tESAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzavE kathayAmAsuH|
लूका 13:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa pratyuvAca tESAM lOkAnAm EtAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyEbhyO gAlIlIyEbhyOpyadhikapApinastAn bOdhadhvE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স প্ৰত্যুৱাচ তেষাং লোকানাম্ এতাদৃশী দুৰ্গতি ৰ্ঘটিতা তৎকাৰণাদ্ যূযং কিমন্যেভ্যো গালীলীযেভ্যোপ্যধিকপাপিনস্তান্ বোধধ্ৱে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স প্রত্যুৱাচ তেষাং লোকানাম্ এতাদৃশী দুর্গতি র্ঘটিতা তৎকারণাদ্ যূযং কিমন্যেভ্যো গালীলীযেভ্যোপ্যধিকপাপিনস্তান্ বোধধ্ৱে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ပြတျုဝါစ တေၐာံ လောကာနာမ် ဧတာဒၖၑီ ဒုရ္ဂတိ ရ္ဃဋိတာ တတ္ကာရဏာဒ် ယူယံ ကိမနျေဘျော ဂါလီလီယေဘျောပျဓိကပါပိနသ္တာန် ဗောဓဓွေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ પ્રત્યુવાચ તેષાં લોકાનામ્ એતાદૃશી દુર્ગતિ ર્ઘટિતા તત્કારણાદ્ યૂયં કિમન્યેભ્યો ગાલીલીયેભ્યોપ્યધિકપાપિનસ્તાન્ બોધધ્વે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa pratyuvAca teSAM lokAnAm etAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyebhyo gAlIlIyebhyopyadhikapApinastAn bodhadhve? |
aparanjca pIlAtO yESAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat tESAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzavE kathayAmAsuH|
yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|
aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE?
tataH ziSyAstam apRcchan hE gurO narOyaM svapApEna vA svapitrAH pApEnAndhO'jAyata?
tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|