Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca pIlAtO yESAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat tESAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzavE kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ পীলাতো যেষাং গালীলীযানাং ৰক্তানি বলীনাং ৰক্তৈঃ সহামিশ্ৰযৎ তেষাং গালীলীযানাং ৱৃত্তান্তং কতিপযজনা উপস্থাপ্য যীশৱে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ পীলাতো যেষাং গালীলীযানাং রক্তানি বলীনাং রক্তৈঃ সহামিশ্রযৎ তেষাং গালীলীযানাং ৱৃত্তান্তং কতিপযজনা উপস্থাপ্য যীশৱে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ ပီလာတော ယေၐာံ ဂါလီလီယာနာံ ရက္တာနိ ဗလီနာံ ရက္တဲး သဟာမိၑြယတ် တေၐာံ ဂါလီလီယာနာံ ဝၖတ္တာန္တံ ကတိပယဇနာ ဥပသ္ထာပျ ယီၑဝေ ကထယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અપરઞ્ચ પીલાતો યેષાં ગાલીલીયાનાં રક્તાનિ બલીનાં રક્તૈઃ સહામિશ્રયત્ તેષાં ગાલીલીયાનાં વૃત્તાન્તં કતિપયજના ઉપસ્થાપ્ય યીશવે કથયામાસુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 aparaJca pIlAto yeSAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat teSAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzave kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:1
8 अन्तरसन्दर्भाः  

prabhAtE jAtE pradhAnayAjakalOkaprAcInA yIzuM hantuM tatpratikUlaM mantrayitvA


taM badvvA nItvA pantIyapIlAtAkhyAdhipE samarpayAmAsuH|


hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|


sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?


tasmAjjanAt paraM nAmalEkhanasamayE gAlIlIyayihUdAnAmaikO jana upasthAya bahUllOkAn svamataM grAhItavAn tataH sOpi vyanazyat tasyAjnjAgrAhiNO yAvantO lOkA Asan tE sarvvE vikIrNA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्