Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 13:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ স প্ৰত্যুৱাচ তেষাং লোকানাম্ এতাদৃশী দুৰ্গতি ৰ্ঘটিতা তৎকাৰণাদ্ যূযং কিমন্যেভ্যো গালীলীযেভ্যোপ্যধিকপাপিনস্তান্ বোধধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ স প্রত্যুৱাচ তেষাং লোকানাম্ এতাদৃশী দুর্গতি র্ঘটিতা তৎকারণাদ্ যূযং কিমন্যেভ্যো গালীলীযেভ্যোপ্যধিকপাপিনস্তান্ বোধধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး သ ပြတျုဝါစ တေၐာံ လောကာနာမ် ဧတာဒၖၑီ ဒုရ္ဂတိ ရ္ဃဋိတာ တတ္ကာရဏာဒ် ယူယံ ကိမနျေဘျော ဂါလီလီယေဘျောပျဓိကပါပိနသ္တာန် ဗောဓဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH sa pratyuvAca tESAM lOkAnAm EtAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyEbhyO gAlIlIyEbhyOpyadhikapApinastAn bOdhadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તતઃ સ પ્રત્યુવાચ તેષાં લોકાનામ્ એતાદૃશી દુર્ગતિ ર્ઘટિતા તત્કારણાદ્ યૂયં કિમન્યેભ્યો ગાલીલીયેભ્યોપ્યધિકપાપિનસ્તાન્ બોધધ્વે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tataH sa pratyuvAca teSAM lokAnAm etAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyebhyo gAlIlIyebhyopyadhikapApinastAn bodhadhve?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:2
6 अन्तरसन्दर्भाः  

अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।


युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?


ततः शिष्यास्तम् अपृच्छन् हे गुरो नरोयं स्वपापेन वा स्वपित्राः पापेनान्धोऽजायत?


तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्