aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyE kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|
लूका 12:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAd dRSTAntakathAmutthApya kathayAmAsa, Ekasya dhaninO bhUmau bahUni zasyAni jAtAni| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चाद् दृष्टान्तकथामुत्थाप्य कथयामास, एकस्य धनिनो भूमौ बहूनि शस्यानि जातानि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদ্ দৃষ্টান্তকথামুত্থাপ্য কথযামাস, একস্য ধনিনো ভূমৌ বহূনি শস্যানি জাতানি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদ্ দৃষ্টান্তকথামুত্থাপ্য কথযামাস, একস্য ধনিনো ভূমৌ বহূনি শস্যানি জাতানি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒ် ဒၖၐ္ဋာန္တကထာမုတ္ထာပျ ကထယာမာသ, ဧကသျ ဓနိနော ဘူမော် ဗဟူနိ ၑသျာနိ ဇာတာနိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદ્ દૃષ્ટાન્તકથામુત્થાપ્ય કથયામાસ, એકસ્ય ધનિનો ભૂમૌ બહૂનિ શસ્યાનિ જાતાનિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAd dRSTAntakathAmutthApya kathayAmAsa, ekasya dhanino bhUmau bahUni zasyAni jAtAni| |
aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyE kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|
tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|
anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|
tataH sa manasA cintayitvA kathayAmbabhUva mamaitAni samutpannAni dravyANi sthApayituM sthAnaM nAsti kiM kariSyAmi?
tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|