Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 14:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তথাপি আকাশাৎ তোযৱৰ্ষণেন নানাপ্ৰকাৰশস্যোৎপত্যা চ যুষ্মাকং হিতৈষী সন্ ভক্ষ্যৈৰাননদেন চ যুষ্মাকম্ অন্তঃকৰণানি তৰ্পযন্ তানি দানানি নিজসাক্ষিস্ৱৰূপাণি স্থপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তথাপি আকাশাৎ তোযৱর্ষণেন নানাপ্রকারশস্যোৎপত্যা চ যুষ্মাকং হিতৈষী সন্ ভক্ষ্যৈরাননদেন চ যুষ্মাকম্ অন্তঃকরণানি তর্পযন্ তানি দানানি নিজসাক্ষিস্ৱরূপাণি স্থপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တထာပိ အာကာၑာတ် တောယဝရ္ၐဏေန နာနာပြကာရၑသျောတ္ပတျာ စ ယုၐ္မာကံ ဟိတဲၐီ သန် ဘက္ၐျဲရာနနဒေန စ ယုၐ္မာကမ် အန္တးကရဏာနိ တရ္ပယန် တာနိ ဒါနာနိ နိဇသာက္ၐိသွရူပါဏိ သ္ထပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તથાપિ આકાશાત્ તોયવર્ષણેન નાનાપ્રકારશસ્યોત્પત્યા ચ યુષ્માકં હિતૈષી સન્ ભક્ષ્યૈરાનનદેન ચ યુષ્માકમ્ અન્તઃકરણાનિ તર્પયન્ તાનિ દાનાનિ નિજસાક્ષિસ્વરૂપાણિ સ્થપિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:17
35 अन्तरसन्दर्भाः  

tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|


kintu tAdRzAyAM kathAyAM kathitAyAmapi tayOH samIpa utsarjanAt lOkanivahaM prAyENa nivarttayituM nAzaknutAm|


sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAn manuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjca niracinOt;


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्