Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 pazcAd dRSTAntakathAmutthApya kathayAmAsa, Ekasya dhaninO bhUmau bahUni zasyAni jAtAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 पश्चाद् दृष्टान्तकथामुत्थाप्य कथयामास, एकस्य धनिनो भूमौ बहूनि शस्यानि जातानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পশ্চাদ্ দৃষ্টান্তকথামুত্থাপ্য কথযামাস, একস্য ধনিনো ভূমৌ বহূনি শস্যানি জাতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পশ্চাদ্ দৃষ্টান্তকথামুত্থাপ্য কথযামাস, একস্য ধনিনো ভূমৌ বহূনি শস্যানি জাতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပၑ္စာဒ် ဒၖၐ္ဋာန္တကထာမုတ္ထာပျ ကထယာမာသ, ဧကသျ ဓနိနော ဘူမော် ဗဟူနိ ၑသျာနိ ဇာတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 પશ્ચાદ્ દૃષ્ટાન્તકથામુત્થાપ્ય કથયામાસ, એકસ્ય ધનિનો ભૂમૌ બહૂનિ શસ્યાનિ જાતાનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 pazcAd dRSTAntakathAmutthApya kathayAmAsa, ekasya dhanino bhUmau bahUni zasyAni jAtAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:16
13 अन्तरसन्दर्भाः  

aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyE kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|


tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|


tataH sa manasA cintayitvA kathayAmbabhUva mamaitAni samutpannAni dravyANi sthApayituM sthAnaM nAsti kiM kariSyAmi?


tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्