tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|
लूका 11:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati tE ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zESadazA duHkhatarA bhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎক্ষণম্ অপগত্য স্ৱস্মাদপি দুৰ্ম্মতীন্ অপৰান্ সপ্তভূতান্ সহানযতি তে চ তদ্গৃহং পৱিশ্য নিৱসন্তি| তস্মাৎ তস্য মনুষ্যস্য প্ৰথমদশাতঃ শেষদশা দুঃখতৰা ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎক্ষণম্ অপগত্য স্ৱস্মাদপি দুর্ম্মতীন্ অপরান্ সপ্তভূতান্ সহানযতি তে চ তদ্গৃহং পৱিশ্য নিৱসন্তি| তস্মাৎ তস্য মনুষ্যস্য প্রথমদশাতঃ শেষদশা দুঃখতরা ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္က္ၐဏမ် အပဂတျ သွသ္မာဒပိ ဒုရ္မ္မတီန် အပရာန် သပ္တဘူတာန် သဟာနယတိ တေ စ တဒ္ဂၖဟံ ပဝိၑျ နိဝသန္တိ၊ တသ္မာတ် တသျ မနုၐျသျ ပြထမဒၑာတး ၑေၐဒၑာ ဒုးခတရာ ဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ક્ષણમ્ અપગત્ય સ્વસ્માદપિ દુર્મ્મતીન્ અપરાન્ સપ્તભૂતાન્ સહાનયતિ તે ચ તદ્ગૃહં પવિશ્ય નિવસન્તિ| તસ્માત્ તસ્ય મનુષ્યસ્ય પ્રથમદશાતઃ શેષદશા દુઃખતરા ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati te ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zeSadazA duHkhatarA bhavati| |
tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|
asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArI tamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayat stanyamapAyayacca saiva dhanyA|
tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|
kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|