Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 11:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati tE ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zESadazA duHkhatarA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৎক্ষণম্ অপগত্য স্ৱস্মাদপি দুৰ্ম্মতীন্ অপৰান্ সপ্তভূতান্ সহানযতি তে চ তদ্গৃহং পৱিশ্য নিৱসন্তি| তস্মাৎ তস্য মনুষ্যস্য প্ৰথমদশাতঃ শেষদশা দুঃখতৰা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তৎক্ষণম্ অপগত্য স্ৱস্মাদপি দুর্ম্মতীন্ অপরান্ সপ্তভূতান্ সহানযতি তে চ তদ্গৃহং পৱিশ্য নিৱসন্তি| তস্মাৎ তস্য মনুষ্যস্য প্রথমদশাতঃ শেষদশা দুঃখতরা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတ္က္ၐဏမ် အပဂတျ သွသ္မာဒပိ ဒုရ္မ္မတီန် အပရာန် သပ္တဘူတာန် သဟာနယတိ တေ စ တဒ္ဂၖဟံ ပဝိၑျ နိဝသန္တိ၊ တသ္မာတ် တသျ မနုၐျသျ ပြထမဒၑာတး ၑေၐဒၑာ ဒုးခတရာ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તત્ક્ષણમ્ અપગત્ય સ્વસ્માદપિ દુર્મ્મતીન્ અપરાન્ સપ્તભૂતાન્ સહાનયતિ તે ચ તદ્ગૃહં પવિશ્ય નિવસન્તિ| તસ્માત્ તસ્ય મનુષ્યસ્ય પ્રથમદશાતઃ શેષદશા દુઃખતરા ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati te ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zeSadazA duHkhatarA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:26
11 अन्तरसन्दर्भाः  

tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|


kanjcana prApya svatO dviguNanarakabhAjanaM taM kurutha|


asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArI tamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayat stanyamapAyayacca saiva dhanyA|


tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्