kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|
लूका 1:60 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tasya mAtAkathayat tanna, nAmAsya yOhan iti karttavyam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु तस्य माताकथयत् तन्न, नामास्य योहन् इति कर्त्तव्यम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তস্য মাতাকথযৎ তন্ন, নামাস্য যোহন্ ইতি কৰ্ত্তৱ্যম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তস্য মাতাকথযৎ তন্ন, নামাস্য যোহন্ ইতি কর্ত্তৱ্যম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တသျ မာတာကထယတ် တန္န, နာမာသျ ယောဟန် ဣတိ ကရ္တ္တဝျမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તસ્ય માતાકથયત્ તન્ન, નામાસ્ય યોહન્ ઇતિ કર્ત્તવ્યમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tasya mAtAkathayat tanna, nAmAsya yohan iti karttavyam| |
kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|
tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|
tataH sa phalakamEkaM yAcitvA lilEkha tasya nAma yOhan bhaviSyati| tasmAt sarvvE AzcaryyaM mEnirE|