ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM yIzurgacchan mArgamadhyE janmAndhaM naram apazyat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং যীশুৰ্গচ্ছন্ মাৰ্গমধ্যে জন্মান্ধং নৰম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং যীশুর্গচ্ছন্ মার্গমধ্যে জন্মান্ধং নরম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ယီၑုရ္ဂစ္ဆန် မာရ္ဂမဓျေ ဇန္မာန္ဓံ နရမ် အပၑျတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં યીશુર્ગચ્છન્ માર્ગમધ્યે જન્માન્ધં નરમ્ અપશ્યત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM yIzurgacchan mArgamadhye janmAndhaM naram apazyat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:1
12 अन्तरसन्दर्भाः  

aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt|


dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|


tadASTAtriMzadvarSANi yAvad rOgagrasta Ekajanastasmin sthAnE sthitavAn|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


tataH ziSyAstam apRcchan hE gurO narOyaM svapApEna vA svapitrAH pApEnAndhO'jAyata?


tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaH kadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagara upavizya paulasya kathAM zrutavAn|


tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|


yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|


tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,