ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা অধ্যাপকাঃ ফিৰূশিনঞ্চ ৱ্যভিচাৰকৰ্ম্মণি ধৃতং স্ত্ৰিযমেকাম্ আনিয সৰ্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহৰন্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা অধ্যাপকাঃ ফিরূশিনঞ্চ ৱ্যভিচারকর্ম্মণি ধৃতং স্ত্রিযমেকাম্ আনিয সর্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহরন্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ အဓျာပကား ဖိရူၑိနဉ္စ ဝျဘိစာရကရ္မ္မဏိ ဓၖတံ သ္တြိယမေကာမ် အာနိယ သရွွေၐာံ မဓျေ သ္ထာပယိတွာ ဝျာဟရန္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા અધ્યાપકાઃ ફિરૂશિનઞ્ચ વ્યભિચારકર્મ્મણિ ધૃતં સ્ત્રિયમેકામ્ આનિય સર્વ્વેષાં મધ્યે સ્થાપયિત્વા વ્યાહરન્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA adhyApakAH phirUzinaJca vyabhicArakarmmaNi dhRtaM striyamekAm Aniya sarvveSAM madhye sthApayitvA vyAharan

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:3
10 अन्तरसन्दर्भाः  

sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?


tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|


hE gurO yOSitam imAM vyabhicArakarmma kurvvANAM lOkA dhRtavantaH|


tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|


aparaM tasmin pUrvvAndhE janE phirUzinAM nikaTam AnItE sati phirUzinOpi tamapRcchan kathaM dRSTiM prAptOsi?


anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?


EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|