Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 8:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তাং কথং শ্ৰুৎৱা তে স্ৱস্ৱমনসি প্ৰবোধং প্ৰাপ্য জ্যেষ্ঠানুক্ৰমং একৈকশঃ সৰ্ৱ্ৱে বহিৰগচ্ছন্ ততো যীশুৰেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তাং কথং শ্রুৎৱা তে স্ৱস্ৱমনসি প্রবোধং প্রাপ্য জ্যেষ্ঠানুক্রমং একৈকশঃ সর্ৱ্ৱে বহিরগচ্ছন্ ততো যীশুরেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တာံ ကထံ ၑြုတွာ တေ သွသွမနသိ ပြဗောဓံ ပြာပျ ဇျေၐ္ဌာနုကြမံ ဧကဲကၑး သရွွေ ဗဟိရဂစ္ဆန် တတော ယီၑုရေကာကီ တယက္တ္တောဘဝတ် မဓျသ္ထာနေ ဒဏ္ဍာယမာနာ သာ ယောၐာ စ သ္ထိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તાં કથં શ્રુત્વા તે સ્વસ્વમનસિ પ્રબોધં પ્રાપ્ય જ્યેષ્ઠાનુક્રમં એકૈકશઃ સર્વ્વે બહિરગચ્છન્ તતો યીશુરેકાકી તયક્ત્તોભવત્ મધ્યસ્થાને દણ્ડાયમાના સા યોષા ચ સ્થિતા|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tAM kathaM zrutvA te svasvamanasi prabodhaM prApya jyeSThAnukramaM ekaikazaH sarvve bahiragacchan tato yIzurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoSA ca sthitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:9
22 अन्तरसन्दर्भाः  

ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|


tatpazcAd yIzurutthAya tAM vanitAM vinA kamapyaparaM na vilOkya pRSTavAn hE vAmE tavApavAdakAH kutra? kOpi tvAM kiM na daNPayati?


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|


tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan


pazcAt sa punazca prahvIbhUya bhUmau lEkhitum Arabhata|


tESAM manasi sAkSisvarUpE sati tESAM vitarkESu ca kadA tAn dOSiNaH kadA vA nirdOSAn kRtavatsu tE svAntarlikhitasya vyavasthAzAstrasya pramANaM svayamEva dadati|


tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAn gacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasya dravyANi harasi?


yatO 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd IzvarO mahAn sarvvajnjazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्