Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 8:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তাং কথং শ্ৰুৎৱা তে স্ৱস্ৱমনসি প্ৰবোধং প্ৰাপ্য জ্যেষ্ঠানুক্ৰমং একৈকশঃ সৰ্ৱ্ৱে বহিৰগচ্ছন্ ততো যীশুৰেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তাং কথং শ্রুৎৱা তে স্ৱস্ৱমনসি প্রবোধং প্রাপ্য জ্যেষ্ঠানুক্রমং একৈকশঃ সর্ৱ্ৱে বহিরগচ্ছন্ ততো যীশুরেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တာံ ကထံ ၑြုတွာ တေ သွသွမနသိ ပြဗောဓံ ပြာပျ ဇျေၐ္ဌာနုကြမံ ဧကဲကၑး သရွွေ ဗဟိရဂစ္ဆန် တတော ယီၑုရေကာကီ တယက္တ္တောဘဝတ် မဓျသ္ထာနေ ဒဏ္ဍာယမာနာ သာ ယောၐာ စ သ္ထိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તાં કથં શ્રુત્વા તે સ્વસ્વમનસિ પ્રબોધં પ્રાપ્ય જ્યેષ્ઠાનુક્રમં એકૈકશઃ સર્વ્વે બહિરગચ્છન્ તતો યીશુરેકાકી તયક્ત્તોભવત્ મધ્યસ્થાને દણ્ડાયમાના સા યોષા ચ સ્થિતા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:9
22 अन्तरसन्दर्भाः  

एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।


तत्पश्चाद् यीशुरुत्थाय तां वनितां विना कमप्यपरं न विलोक्य पृष्टवान् हे वामे तवापवादकाः कुत्र? कोपि त्वां किं न दण्डयति?


ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।


ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।


तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्


पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत।


तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।


तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?


यतो ऽस्मदन्तःकरणं यद्यस्मान् दूषयति तर्ह्यस्मदन्तः करणाद् ईश्वरो महान् सर्व्वज्ञश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्