tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
योहन 5:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তৎক্ষণাৎ স্ৱস্থো ভূৎৱা শয্যামুত্তোল্যাদায গতৱান্ কিন্তু তদ্দিনং ৱিশ্ৰামৱাৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তৎক্ষণাৎ স্ৱস্থো ভূৎৱা শয্যামুত্তোল্যাদায গতৱান্ কিন্তু তদ্দিনং ৱিশ্রামৱারঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တတ္က္ၐဏာတ် သွသ္ထော ဘူတွာ ၑယျာမုတ္တောလျာဒါယ ဂတဝါန် ကိန္တု တဒ္ဒိနံ ဝိၑြာမဝါရး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તત્ક્ષણાત્ સ્વસ્થો ભૂત્વા શય્યામુત્તોલ્યાદાય ગતવાન્ કિન્તુ તદ્દિનં વિશ્રામવારઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa tatkSaNAt svastho bhUtvA zayyAmuttolyAdAya gatavAn kintu taddinaM vizrAmavAraH| |
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAH kathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat|
tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|
tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA|
tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|
ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadi mUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArE mAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha?