Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 9:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH sa kathitavAn sa pagkEna mama nEtrE 'limpat pazcAd snAtvA dRSTimalabhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः स कथितवान् स पङ्केन मम नेत्रे ऽलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ স কথিতৱান্ স পঙ্কেন মম নেত্ৰে ঽলিম্পৎ পশ্চাদ্ স্নাৎৱা দৃষ্টিমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ স কথিতৱান্ স পঙ্কেন মম নেত্রে ঽলিম্পৎ পশ্চাদ্ স্নাৎৱা দৃষ্টিমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး သ ကထိတဝါန် သ ပင်္ကေန မမ နေတြေ 'လိမ္ပတ် ပၑ္စာဒ် သ္နာတွာ ဒၖၐ္ဋိမလဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તતઃ સ કથિતવાન્ સ પઙ્કેન મમ નેત્રે ઽલિમ્પત્ પશ્ચાદ્ સ્નાત્વા દૃષ્ટિમલભે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tataH sa kathitavAn sa paGkena mama netre 'limpat pazcAd snAtvA dRSTimalabhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:14
11 अन्तरसन्दर्भाः  

tadanantaraM yIzu ryadA vizrAmavArE zasyakSEtrENa gacchati tadA tasya ziSyA gacchantaH zasyamanjjarIzchEttuM pravRttAH|


anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|


tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|


sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH|


aparaM tasmin pUrvvAndhE janE phirUzinAM nikaTam AnItE sati phirUzinOpi tamapRcchan kathaM dRSTiM prAptOsi?


ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्