Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 9:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 ततः स कथितवान् स पङ्केन मम नेत्रे ऽलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ স কথিতৱান্ স পঙ্কেন মম নেত্ৰে ঽলিম্পৎ পশ্চাদ্ স্নাৎৱা দৃষ্টিমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ স কথিতৱান্ স পঙ্কেন মম নেত্রে ঽলিম্পৎ পশ্চাদ্ স্নাৎৱা দৃষ্টিমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး သ ကထိတဝါန် သ ပင်္ကေန မမ နေတြေ 'လိမ္ပတ် ပၑ္စာဒ် သ္နာတွာ ဒၖၐ္ဋိမလဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH sa kathitavAn sa pagkEna mama nEtrE 'limpat pazcAd snAtvA dRSTimalabhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તતઃ સ કથિતવાન્ સ પઙ્કેન મમ નેત્રે ઽલિમ્પત્ પશ્ચાદ્ સ્નાત્વા દૃષ્ટિમલભે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tataH sa kathitavAn sa paGkena mama netre 'limpat pazcAd snAtvA dRSTimalabhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:14
11 अन्तरसन्दर्भाः  

तदनन्तरं यीशु र्यदा विश्रामवारे शस्यक्षेत्रेण गच्छति तदा तस्य शिष्या गच्छन्तः शस्यमञ्जरीश्छेत्तुं प्रवृत्ताः।


अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।


ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।


स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।


अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि?


इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान्


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्