tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?
योहन 4:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰৱদদ্ ঈশ্ৱৰস্য যদ্দানং তৎকীদৃক্ পানীযং পাতুং মহ্যং দেহি য ইত্থং ৎৱাং যাচতে স ৱা ক ইতি চেদজ্ঞাস্যথাস্তৰ্হি তমযাচিষ্যথাঃ স চ তুভ্যমমৃতং তোযমদাস্যৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরৱদদ্ ঈশ্ৱরস্য যদ্দানং তৎকীদৃক্ পানীযং পাতুং মহ্যং দেহি য ইত্থং ৎৱাং যাচতে স ৱা ক ইতি চেদজ্ঞাস্যথাস্তর্হি তমযাচিষ্যথাঃ স চ তুভ্যমমৃতং তোযমদাস্যৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရဝဒဒ် ဤၑွရသျ ယဒ္ဒါနံ တတ္ကီဒၖက် ပါနီယံ ပါတုံ မဟျံ ဒေဟိ ယ ဣတ္ထံ တွာံ ယာစတေ သ ဝါ က ဣတိ စေဒဇ္ဉာသျထာသ္တရှိ တမယာစိၐျထား သ စ တုဘျမမၖတံ တောယမဒါသျတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરવદદ્ ઈશ્વરસ્ય યદ્દાનં તત્કીદૃક્ પાનીયં પાતું મહ્યં દેહિ ય ઇત્થં ત્વાં યાચતે સ વા ક ઇતિ ચેદજ્ઞાસ્યથાસ્તર્હિ તમયાચિષ્યથાઃ સ ચ તુભ્યમમૃતં તોયમદાસ્યત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAcate sa vA ka iti cedajJAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM toyamadAsyat| |
tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?
yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|
Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|
kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|
yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|
yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam|
tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;
AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?
yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|
yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,
ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|
pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|
AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|
yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|