Etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?
योहन 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাভিঃ পুন ৰ্জনিতৱ্যং মমৈতস্যাং কথাযাম্ আশ্চৰ্যং মা মংস্থাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাভিঃ পুন র্জনিতৱ্যং মমৈতস্যাং কথাযাম্ আশ্চর্যং মা মংস্থাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာဘိး ပုန ရ္ဇနိတဝျံ မမဲတသျာံ ကထာယာမ် အာၑ္စရျံ မာ မံသ္ထား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માભિઃ પુન ર્જનિતવ્યં મમૈતસ્યાં કથાયામ્ આશ્ચર્યં મા મંસ્થાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH| |
Etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?
tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|
sadAgatiryAM dizamicchati tasyAmEva dizi vAti, tvaM tasya svanaM zuNOSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvvESAM manujAnAM janma bhavati|
EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|
yazca pitA tEjOvAsinAM pavitralOkAnAm adhikArasyAMzitvAyAsmAn yOgyAn kRtavAn taM yad dhanyaM vadEta varam EnaM yAcAmahE|
aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|
yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|
parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|