Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মাভিঃ পুন ৰ্জনিতৱ্যং মমৈতস্যাং কথাযাম্ আশ্চৰ্যং মা মংস্থাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মাভিঃ পুন র্জনিতৱ্যং মমৈতস্যাং কথাযাম্ আশ্চর্যং মা মংস্থাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာဘိး ပုန ရ္ဇနိတဝျံ မမဲတသျာံ ကထာယာမ် အာၑ္စရျံ မာ မံသ္ထား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યુષ્માભિઃ પુન ર્જનિતવ્યં મમૈતસ્યાં કથાયામ્ આશ્ચર્યં મા મંસ્થાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:7
17 अन्तरसन्दर्भाः  

Etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|


mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE sa Atmaiva|


sadAgatiryAM dizamicchati tasyAmEva dizi vAti, tvaM tasya svanaM zuNOSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvvESAM manujAnAM janma bhavati|


EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|


yazca pitA tEjOvAsinAM pavitralOkAnAm adhikArasyAMzitvAyAsmAn yOgyAn kRtavAn taM yad dhanyaM vadEta varam EnaM yAcAmahE|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्