tatO yIzuravadad yO janO dhautastasya sarvvAggapariSkRtatvAt pAdau vinAnyAggasya prakSAlanApEkSA nAsti| yUyaM pariSkRtA iti satyaM kintu na sarvvE,
योहन 15:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script idAnIM mayOktOpadEzEna yUyaM pariSkRtAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইদানীং মযোক্তোপদেশেন যূযং পৰিষ্কৃতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইদানীং মযোক্তোপদেশেন যূযং পরিষ্কৃতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣဒါနီံ မယောက္တောပဒေၑေန ယူယံ ပရိၐ္ကၖတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇદાનીં મયોક્તોપદેશેન યૂયં પરિષ્કૃતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script idAnIM mayoktopadezena yUyaM pariSkRtAH| |
tatO yIzuravadad yO janO dhautastasya sarvvAggapariSkRtatvAt pAdau vinAnyAggasya prakSAlanApEkSA nAsti| yUyaM pariSkRtA iti satyaM kintu na sarvvE,
mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|
tESAM hitArthaM yathAhaM svaM pavitrIkarOmi tathA satyakathayA tEpi pavitrIbhavantu|
sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum
yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|