ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 12:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaH kutO nAdIyata?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতত্তৈলং ত্ৰিভিঃ শতৈ ৰ্মুদ্ৰাপদৈ ৰ্ৱিক্ৰীতং সদ্ দৰিদ্ৰেভ্যঃ কুতো নাদীযত?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতত্তৈলং ত্রিভিঃ শতৈ র্মুদ্রাপদৈ র্ৱিক্রীতং সদ্ দরিদ্রেভ্যঃ কুতো নাদীযত?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတတ္တဲလံ တြိဘိး ၑတဲ ရ္မုဒြာပဒဲ ရွိကြီတံ သဒ် ဒရိဒြေဘျး ကုတော နာဒီယတ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતત્તૈલં ત્રિભિઃ શતૈ ર્મુદ્રાપદૈ ર્વિક્રીતં સદ્ દરિદ્રેભ્યઃ કુતો નાદીયત?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 12:5
16 अन्तरसन्दर्भाः  

kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|


pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|


ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;


iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


aparanjca tvaM svacakSuुSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?


yaH zimOnaH putra riSkariyOtIyO yihUdAnAmA yIzuM parakarESu samarpayiSyati sa ziSyastadA kathitavAn,


sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|


philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOti tarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti|