Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অতএৱ যুষ্মাকং যা যা সম্পত্তিৰস্তি তাং তাং ৱিক্ৰীয ৱিতৰত, যৎ স্থানং চৌৰা নাগচ্ছন্তি, কীটাশ্চ ন ক্ষাযযন্তি তাদৃশে স্ৱৰ্গে নিজাৰ্থম্ অজৰে সম্পুটকে ঽক্ষযং ধনং সঞ্চিনুত চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অতএৱ যুষ্মাকং যা যা সম্পত্তিরস্তি তাং তাং ৱিক্রীয ৱিতরত, যৎ স্থানং চৌরা নাগচ্ছন্তি, কীটাশ্চ ন ক্ষাযযন্তি তাদৃশে স্ৱর্গে নিজার্থম্ অজরে সম্পুটকে ঽক্ষযং ধনং সঞ্চিনুত চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အတဧဝ ယုၐ္မာကံ ယာ ယာ သမ္ပတ္တိရသ္တိ တာံ တာံ ဝိကြီယ ဝိတရတ, ယတ် သ္ထာနံ စော်ရာ နာဂစ္ဆန္တိ, ကီဋာၑ္စ န က္ၐာယယန္တိ တာဒၖၑေ သွရ္ဂေ နိဇာရ္ထမ် အဇရေ သမ္ပုဋကေ 'က္ၐယံ ဓနံ သဉ္စိနုတ စ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અતએવ યુષ્માકં યા યા સમ્પત્તિરસ્તિ તાં તાં વિક્રીય વિતરત, યત્ સ્થાનં ચૌરા નાગચ્છન્તિ, કીટાશ્ચ ન ક્ષાયયન્તિ તાદૃશે સ્વર્ગે નિજાર્થમ્ અજરે સમ્પુટકે ઽક્ષયં ધનં સઞ્ચિનુત ચ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

33 ataeva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRze svarge nijArtham ajare sampuTake 'kSayaM dhanaM saJcinuta ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:33
14 अन्तरसन्दर्भाः  

tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|


tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|


ataEva yaH kazcid Izvarasya samIpE dhanasanjcayamakRtvA kEvalaM svanikaTE sanjcayaM karOti sOpi tAdRzaH|


atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|


iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|


vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्