योहन 11:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে প্ৰত্যৱদন্, হে গুৰো স্ৱল্পদিনানি গতানি যিহূদীযাস্ত্ৱাং পাষাণৈ ৰ্হন্তুম্ উদ্যতাস্তথাপি কিং পুনস্তত্ৰ যাস্যসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে প্রত্যৱদন্, হে গুরো স্ৱল্পদিনানি গতানি যিহূদীযাস্ত্ৱাং পাষাণৈ র্হন্তুম্ উদ্যতাস্তথাপি কিং পুনস্তত্র যাস্যসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ပြတျဝဒန်, ဟေ ဂုရော သွလ္ပဒိနာနိ ဂတာနိ ယိဟူဒီယာသ္တွာံ ပါၐာဏဲ ရှန္တုမ် ဥဒျတာသ္တထာပိ ကိံ ပုနသ္တတြ ယာသျသိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે પ્રત્યવદન્, હે ગુરો સ્વલ્પદિનાનિ ગતાનિ યિહૂદીયાસ્ત્વાં પાષાણૈ ર્હન્તુમ્ ઉદ્યતાસ્તથાપિ કિં પુનસ્તત્ર યાસ્યસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi? |
kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru
tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|
tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|
tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|