Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 11:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততস্তে প্ৰত্যৱদন্, হে গুৰো স্ৱল্পদিনানি গতানি যিহূদীযাস্ত্ৱাং পাষাণৈ ৰ্হন্তুম্ উদ্যতাস্তথাপি কিং পুনস্তত্ৰ যাস্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততস্তে প্রত্যৱদন্, হে গুরো স্ৱল্পদিনানি গতানি যিহূদীযাস্ত্ৱাং পাষাণৈ র্হন্তুম্ উদ্যতাস্তথাপি কিং পুনস্তত্র যাস্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတသ္တေ ပြတျဝဒန်, ဟေ ဂုရော သွလ္ပဒိနာနိ ဂတာနိ ယိဟူဒီယာသ္တွာံ ပါၐာဏဲ ရှန္တုမ် ဥဒျတာသ္တထာပိ ကိံ ပုနသ္တတြ ယာသျသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તતસ્તે પ્રત્યવદન્, હે ગુરો સ્વલ્પદિનાનિ ગતાનિ યિહૂદીયાસ્ત્વાં પાષાણૈ ર્હન્તુમ્ ઉદ્યતાસ્તથાપિ કિં પુનસ્તત્ર યાસ્યસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:8
11 अन्तरसन्दर्भाः  

haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|


kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru


tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|


tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya


tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|


Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्