anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
योहन 11:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradEzaM yAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ স শিষ্যানকথযদ্ ৱযং পুন ৰ্যিহূদীযপ্ৰদেশং যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ স শিষ্যানকথযদ্ ৱযং পুন র্যিহূদীযপ্রদেশং যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် သ ၑိၐျာနကထယဒ် ဝယံ ပုန ရျိဟူဒီယပြဒေၑံ ယာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ સ શિષ્યાનકથયદ્ વયં પુન ર્યિહૂદીયપ્રદેશં યામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradezaM yAmaH| |
anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|
tathApi iliyAsaraH pIPAyAH kathaM zrutvA yatra AsIt tatraiva dinadvayamatiSThat|
katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|