tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,
योहन 11:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA thOmA yaM didumaM vadanti sa sagginaH ziSyAn avadad vayamapi gatvA tEna sArddhaM mriyAmahai| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা থোমা যং দিদুমং ৱদন্তি স সঙ্গিনঃ শিষ্যান্ অৱদদ্ ৱযমপি গৎৱা তেন সাৰ্দ্ধং ম্ৰিযামহৈ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা থোমা যং দিদুমং ৱদন্তি স সঙ্গিনঃ শিষ্যান্ অৱদদ্ ৱযমপি গৎৱা তেন সার্দ্ধং ম্রিযামহৈ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ထောမာ ယံ ဒိဒုမံ ဝဒန္တိ သ သင်္ဂိနး ၑိၐျာန် အဝဒဒ် ဝယမပိ ဂတွာ တေန သာရ္ဒ္ဓံ မြိယာမဟဲ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા થોમા યં દિદુમં વદન્તિ સ સઙ્ગિનઃ શિષ્યાન્ અવદદ્ વયમપિ ગત્વા તેન સાર્દ્ધં મ્રિયામહૈ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA thomA yaM didumaM vadanti sa saGginaH ziSyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai| |
tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,
tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH|
mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|
kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuSmannimittam AhlAditOhaM, tathApi tasya samIpE yAma|
tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?
tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|
tadA thOmA avadat, hE prabhO bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM jnjAtuM zaknumaH?
zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|
nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|