Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न नाङ्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ পিতৰ উদিতৱান্, যদ্যপি ৎৱযা সমং মৰ্ত্তৱ্যং, তথাপি কদাপি ৎৱাং ন নাঙ্গীকৰিষ্যামি; তথৈৱ সৰ্ৱ্ৱে শিষ্যাশ্চোচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ পিতর উদিতৱান্, যদ্যপি ৎৱযা সমং মর্ত্তৱ্যং, তথাপি কদাপি ৎৱাং ন নাঙ্গীকরিষ্যামি; তথৈৱ সর্ৱ্ৱে শিষ্যাশ্চোচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ပိတရ ဥဒိတဝါန်, ယဒျပိ တွယာ သမံ မရ္တ္တဝျံ, တထာပိ ကဒါပိ တွာံ န နာင်္ဂီကရိၐျာမိ; တထဲဝ သရွွေ ၑိၐျာၑ္စောစုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતઃ પિતર ઉદિતવાન્, યદ્યપિ ત્વયા સમં મર્ત્તવ્યં, તથાપિ કદાપિ ત્વાં ન નાઙ્ગીકરિષ્યામિ; તથૈવ સર્વ્વે શિષ્યાશ્ચોચુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

35 tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAGgIkariSyAmi; tathaiva sarvve ziSyAzcocuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:35
10 अन्तरसन्दर्भाः  

pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiM dAtuM na kintvasiM|


tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|


atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्