योहन 10:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কৰ্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু ৰ্দাতুম্ অৰ্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কর্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু র্দাতুম্ অর্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဇနသ္တေနး သ ကေဝလံ သ္တဲနျဗဓဝိနာၑာန် ကရ္တ္တုမေဝ သမာယာတိ ကိန္တွဟမ် အာယု ရ္ဒာတုမ် အရ္ထာတ် ဗာဟူလျေန တဒေဝ ဒါတုမ် အာဂစ္ဆမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો જનસ્તેનઃ સ કેવલં સ્તૈન્યબધવિનાશાન્ કર્ત્તુમેવ સમાયાતિ કિન્ત્વહમ્ આયુ ર્દાતુમ્ અર્થાત્ બાહૂલ્યેન તદેવ દાતુમ્ આગચ્છમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo janastenaH sa kevalaM stainyabadhavinAzAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum Agaccham| |
yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat|
itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|
hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|
lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|
ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti;
mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|
sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|
yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam|
parAn zikSayan svayaM svaM kiM na zikSayasi? vastutazcauryyaniSEdhavyavasthAM pracArayan tvaM kiM svayamEva cOrayasi?
pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|
ityasmin IzvaraH pratijnjAyAH phalAdhikAriNaH svIyamantraNAyA amOghatAM bAhulyatO darzayitumicchan zapathEna svapratijnjAM sthirIkRtavAn|
tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|
yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|