Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 2:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 parAn zikSayan svayaM svaM kiM na zikSayasi? vastutazcauryyaniSEdhavyavasthAM pracArayan tvaM kiM svayamEva cOrayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পৰান্ শিক্ষযন্ স্ৱযং স্ৱং কিং ন শিক্ষযসি? ৱস্তুতশ্চৌৰ্য্যনিষেধৱ্যৱস্থাং প্ৰচাৰযন্ ৎৱং কিং স্ৱযমেৱ চোৰযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পরান্ শিক্ষযন্ স্ৱযং স্ৱং কিং ন শিক্ষযসি? ৱস্তুতশ্চৌর্য্যনিষেধৱ্যৱস্থাং প্রচারযন্ ৎৱং কিং স্ৱযমেৱ চোরযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပရာန် ၑိက္ၐယန် သွယံ သွံ ကိံ န ၑိက္ၐယသိ? ဝသ္တုတၑ္စော်ရျျနိၐေဓဝျဝသ္ထာံ ပြစာရယန် တွံ ကိံ သွယမေဝ စောရယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 પરાન્ શિક્ષયન્ સ્વયં સ્વં કિં ન શિક્ષયસિ? વસ્તુતશ્ચૌર્ય્યનિષેધવ્યવસ્થાં પ્રચારયન્ ત્વં કિં સ્વયમેવ ચોરયસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:21
16 अन्तरसन्दर्भाः  

aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|


tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam EkAgguुlyApi tAn bhArAn na spRzatha|


yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;


tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,


tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|


itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|


tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्