tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|
याकूब 5:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tEna punaH prArthanAyAM kRtAyAm AkAzastOyAnyavarSIt pRthivI ca svaphalAni prArOhayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् तेन पुनः प्रार्थनायां कृतायाम् आकाशस्तोयान्यवर्षीत् पृथिवी च स्वफलानि प्रारोहयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তেন পুনঃ প্ৰাৰ্থনাযাং কৃতাযাম্ আকাশস্তোযান্যৱৰ্ষীৎ পৃথিৱী চ স্ৱফলানি প্ৰাৰোহযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তেন পুনঃ প্রার্থনাযাং কৃতাযাম্ আকাশস্তোযান্যৱর্ষীৎ পৃথিৱী চ স্ৱফলানি প্রারোহযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တေန ပုနး ပြာရ္ထနာယာံ ကၖတာယာမ် အာကာၑသ္တောယာနျဝရ္ၐီတ် ပၖထိဝီ စ သွဖလာနိ ပြာရောဟယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તેન પુનઃ પ્રાર્થનાયાં કૃતાયામ્ આકાશસ્તોયાન્યવર્ષીત્ પૃથિવી ચ સ્વફલાનિ પ્રારોહયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt tena punaH prArthanAyAM kRtAyAm AkAzastoyAnyavarSIt pRthivI ca svaphalAni prArohayat| |
tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|