Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 5:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadi kazcit taM parAvarttayati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে ভ্ৰাতৰঃ, যুষ্মাকং কস্মিংশ্চিৎ সত্যমতাদ্ ভ্ৰষ্টে যদি কশ্চিৎ তং পৰাৱৰ্ত্তযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে ভ্রাতরঃ, যুষ্মাকং কস্মিংশ্চিৎ সত্যমতাদ্ ভ্রষ্টে যদি কশ্চিৎ তং পরাৱর্ত্তযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ ဘြာတရး, ယုၐ္မာကံ ကသ္မိံၑ္စိတ် သတျမတာဒ် ဘြၐ္ဋေ ယဒိ ကၑ္စိတ် တံ ပရာဝရ္တ္တယတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 હે ભ્રાતરઃ, યુષ્માકં કસ્મિંશ્ચિત્ સત્યમતાદ્ ભ્રષ્ટે યદિ કશ્ચિત્ તં પરાવર્ત્તયતિ

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:19
21 अन्तरसन्दर्भाः  

yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayOrdvayOH sthitayOstasyAparAdhaM taM jnjApaya| tatra sa yadi tava vAkyaM zRNOti, tarhi tvaM svabhrAtaraM prAptavAn,


kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|


hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|


yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan|


yataH katipayA lOkAstAM vidyAmavalambya vizvAsAd bhraSTA abhavana| prasAdastava sahAyO bhUyAt| AmEn|


mRtAnAM punarutthiti rvyatItEti vadantau kESAnjcid vizvAsam utpATayatazca|


sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|


ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|


kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA ca vidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaM kathayata|


tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|


tasmAd hE priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrOtasApahRtAH svakIyasusthiratvAt mA bhrazyata|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्