pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|
याकूब 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM vAnjchatha kintu nApnutha, yUyaM narahatyAm IrSyAnjca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yatO hEtOH prArthanAM na kurutha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং ৱাঞ্ছথ কিন্তু নাপ্নুথ, যূযং নৰহত্যাম্ ঈৰ্ষ্যাঞ্চ কুৰুথ কিন্তু কৃতাৰ্থা ভৱিতুং ন শক্নুথ, যূযং যুধ্যথ ৰণং কুৰুথ চ কিন্ত্ৱপ্ৰাপ্তাস্তিষ্ঠথ, যতো হেতোঃ প্ৰাৰ্থনাং ন কুৰুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং ৱাঞ্ছথ কিন্তু নাপ্নুথ, যূযং নরহত্যাম্ ঈর্ষ্যাঞ্চ কুরুথ কিন্তু কৃতার্থা ভৱিতুং ন শক্নুথ, যূযং যুধ্যথ রণং কুরুথ চ কিন্ত্ৱপ্রাপ্তাস্তিষ্ঠথ, যতো হেতোঃ প্রার্থনাং ন কুরুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ဝါဉ္ဆထ ကိန္တု နာပ္နုထ, ယူယံ နရဟတျာမ် ဤရ္ၐျာဉ္စ ကုရုထ ကိန္တု ကၖတာရ္ထာ ဘဝိတုံ န ၑက္နုထ, ယူယံ ယုဓျထ ရဏံ ကုရုထ စ ကိန္တွပြာပ္တာသ္တိၐ္ဌထ, ယတော ဟေတေား ပြာရ္ထနာံ န ကုရုထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં વાઞ્છથ કિન્તુ નાપ્નુથ, યૂયં નરહત્યામ્ ઈર્ષ્યાઞ્ચ કુરુથ કિન્તુ કૃતાર્થા ભવિતું ન શક્નુથ, યૂયં યુધ્યથ રણં કુરુથ ચ કિન્ત્વપ્રાપ્તાસ્તિષ્ઠથ, યતો હેતોઃ પ્રાર્થનાં ન કુરુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM vAJchatha kintu nApnutha, yUyaM narahatyAm IrSyAJca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yato hetoH prArthanAM na kurutha| |
pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|
tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|
yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE|
aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|
yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha|