Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM vAnjchatha kintu nApnutha, yUyaM narahatyAm IrSyAnjca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yatO hEtOH prArthanAM na kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং ৱাঞ্ছথ কিন্তু নাপ্নুথ, যূযং নৰহত্যাম্ ঈৰ্ষ্যাঞ্চ কুৰুথ কিন্তু কৃতাৰ্থা ভৱিতুং ন শক্নুথ, যূযং যুধ্যথ ৰণং কুৰুথ চ কিন্ত্ৱপ্ৰাপ্তাস্তিষ্ঠথ, যতো হেতোঃ প্ৰাৰ্থনাং ন কুৰুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং ৱাঞ্ছথ কিন্তু নাপ্নুথ, যূযং নরহত্যাম্ ঈর্ষ্যাঞ্চ কুরুথ কিন্তু কৃতার্থা ভৱিতুং ন শক্নুথ, যূযং যুধ্যথ রণং কুরুথ চ কিন্ত্ৱপ্রাপ্তাস্তিষ্ঠথ, যতো হেতোঃ প্রার্থনাং ন কুরুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ ဝါဉ္ဆထ ကိန္တု နာပ္နုထ, ယူယံ နရဟတျာမ် ဤရ္ၐျာဉ္စ ကုရုထ ကိန္တု ကၖတာရ္ထာ ဘဝိတုံ န ၑက္နုထ, ယူယံ ယုဓျထ ရဏံ ကုရုထ စ ကိန္တွပြာပ္တာသ္တိၐ္ဌထ, ယတော ဟေတေား ပြာရ္ထနာံ န ကုရုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યૂયં વાઞ્છથ કિન્તુ નાપ્નુથ, યૂયં નરહત્યામ્ ઈર્ષ્યાઞ્ચ કુરુથ કિન્તુ કૃતાર્થા ભવિતું ન શક્નુથ, યૂયં યુધ્યથ રણં કુરુથ ચ કિન્ત્વપ્રાપ્તાસ્તિષ્ઠથ, યતો હેતોઃ પ્રાર્થનાં ન કુરુથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yUyaM vAJchatha kintu nApnutha, yUyaM narahatyAm IrSyAJca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yato hetoH prArthanAM na kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:2
14 अन्तरसन्दर्भाः  

pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE|


aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|


yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्