Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং প্ৰাৰ্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযাৰ্থং কু প্ৰাৰ্থযধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং প্রার্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযার্থং কু প্রার্থযধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ ပြာရ္ထယဓွေ ကိန္တု န လဘဓွေ ယတော ဟေတေား သွသုခဘောဂေၐု ဝျယာရ္ထံ ကု ပြာရ္ထယဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યૂયં પ્રાર્થયધ્વે કિન્તુ ન લભધ્વે યતો હેતોઃ સ્વસુખભોગેષુ વ્યયાર્થં કુ પ્રાર્થયધ્વે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeSu vyayArthaM ku prArthayadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:3
25 अन्तरसन्दर्भाः  

yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|


kintu yIzuH pratyuvAca yuvAmajnjAtvEdaM prArthayEthE, yEna kaMsEnAhaM pAsyAmi tEna yuvAbhyAM kiM pAtuM zakSyatE? yasmin majjanEnAhaM majjiSyE tanmajjanE majjayituM kiM yuvAbhyAM zakSyatE? tau pratyUcatuH zakSyatE|


yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE|


katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa|


kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|


yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?


yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaM tasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्