ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদনুক্ত্ৱা যুষ্মাকম্ ইদং কথনীযং প্ৰভোৰিচ্ছাতো ৱযং যদি জীৱামস্তৰ্হ্যেতৎ কৰ্ম্ম তৎ কৰ্ম্ম ৱা কৰিষ্যাম ইতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদনুক্ত্ৱা যুষ্মাকম্ ইদং কথনীযং প্রভোরিচ্ছাতো ৱযং যদি জীৱামস্তর্হ্যেতৎ কর্ম্ম তৎ কর্ম্ম ৱা করিষ্যাম ইতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနုက္တွာ ယုၐ္မာကမ် ဣဒံ ကထနီယံ ပြဘောရိစ္ဆာတော ဝယံ ယဒိ ဇီဝါမသ္တရှျေတတ် ကရ္မ္မ တတ် ကရ္မ္မ ဝါ ကရိၐျာမ ဣတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદનુક્ત્વા યુષ્માકમ્ ઇદં કથનીયં પ્રભોરિચ્છાતો વયં યદિ જીવામસ્તર્હ્યેતત્ કર્મ્મ તત્ કર્મ્મ વા કરિષ્યામ ઇતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadanuktvA yuSmAkam idaM kathanIyaM prabhoricchAto vayaM yadi jIvAmastarhyetat karmma tat karmma vA kariSyAma iti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 4:15
10 अन्तरसन्दर्भाः  

yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|


tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|


yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|


kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|


kintvidAnIM yUyaM garvvavAkyaiH zlAghanaM kurudhvE tAdRzaM sarvvaM zlAghanaM kutsitamEva|