Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 16:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतोऽहं यात्राकाले क्षणमात्रं युष्मान् द्रष्टुं नेच्छामि किन्तु प्रभु र्यद्यनुजानीयात् तर्हि किञ्चिद् दीर्घकालं युष्मत्समीपे प्रवस्तुम् इच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতোঽহং যাত্ৰাকালে ক্ষণমাত্ৰং যুষ্মান্ দ্ৰষ্টুং নেচ্ছামি কিন্তু প্ৰভু ৰ্যদ্যনুজানীযাৎ তৰ্হি কিঞ্চিদ্ দীৰ্ঘকালং যুষ্মৎসমীপে প্ৰৱস্তুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতোঽহং যাত্রাকালে ক্ষণমাত্রং যুষ্মান্ দ্রষ্টুং নেচ্ছামি কিন্তু প্রভু র্যদ্যনুজানীযাৎ তর্হি কিঞ্চিদ্ দীর্ঘকালং যুষ্মৎসমীপে প্রৱস্তুম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော'ဟံ ယာတြာကာလေ က္ၐဏမာတြံ ယုၐ္မာန် ဒြၐ္ဋုံ နေစ္ဆာမိ ကိန္တု ပြဘု ရျဒျနုဇာနီယာတ် တရှိ ကိဉ္စိဒ် ဒီရ္ဃကာလံ ယုၐ္မတ္သမီပေ ပြဝသ္တုမ် ဣစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યતોઽહં યાત્રાકાલે ક્ષણમાત્રં યુષ્માન્ દ્રષ્ટું નેચ્છામિ કિન્તુ પ્રભુ ર્યદ્યનુજાનીયાત્ તર્હિ કિઞ્ચિદ્ દીર્ઘકાલં યુષ્મત્સમીપે પ્રવસ્તુમ્ ઇચ્છામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:7
8 अन्तरसन्दर्भाः  

tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|


kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|


aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi


tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्